Original

आविध्यन्तमभिप्रेक्ष्य धार्तराष्ट्रोऽथ पाण्डवम् ।गदामलघुवेगां तां विस्मितः संबभूव ह ॥ १४ ॥

Segmented

आविध्यन्तम् अभिप्रेक्ष्य धार्तराष्ट्रो ऽथ पाण्डवम् गदाम् अ लघु-वेगाम् ताम् विस्मितः संबभूव ह

Analysis

Word Lemma Parse
आविध्यन्तम् आव्यध् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
pos=i
लघु लघु pos=a,comp=y
वेगाम् वेग pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
संबभूव सम्भू pos=v,p=3,n=s,l=lit
pos=i