Original

आविध्यतो गदां तस्य भीमसेनस्य संयुगे ।शब्दः सुतुमुलो घोरो मुहूर्तं समपद्यत ॥ १३ ॥

Segmented

आविध्यतो गदाम् तस्य भीमसेनस्य संयुगे शब्दः सु तुमुलः घोरो मुहूर्तम् समपद्यत

Analysis

Word Lemma Parse
आविध्यतो आव्यध् pos=va,g=m,c=6,n=s,f=part
गदाम् गदा pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan