Original

यमदण्डोपमां गुर्वीमिन्द्राशनिमिवोद्यताम् ।ददृशुः प्रेक्षका राजन्रौद्रीं विशसनीं गदाम् ॥ १२ ॥

Segmented

यम-दण्ड-उपमाम् गुर्वीम् इन्द्र-अशनिम् इव उद्यताम् ददृशुः प्रेक्षका राजन् रौद्रीम् विशसनीम् गदाम्

Analysis

Word Lemma Parse
यम यम pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनिम् अशनि pos=n,g=f,c=2,n=s
इव इव pos=i
उद्यताम् उद्यम् pos=va,g=f,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
प्रेक्षका प्रेक्षक pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
रौद्रीम् रौद्र pos=a,g=f,c=2,n=s
विशसनीम् विशसन pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s