Original

समागम्य ततो भूयो भ्रातरौ बलिनां वरौ ।अन्योन्यस्यान्तरप्रेप्सू प्रचक्रातेऽन्तरं प्रति ॥ ११ ॥

Segmented

समागम्य ततो भूयो भ्रातरौ बलिनाम् वरौ अन्योन्यस्य अन्तर-प्रेप्सु प्रचक्राते ऽन्तरम् प्रति

Analysis

Word Lemma Parse
समागम्य समागम् pos=vi
ततो ततस् pos=i
भूयो भूयस् pos=i
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
अन्तर अन्तर pos=n,comp=y
प्रेप्सु प्रेप्सु pos=a,g=m,c=1,n=d
प्रचक्राते प्रकृ pos=v,p=3,n=d,l=lit
ऽन्तरम् अन्तर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i