Original

अभिगम्याश्रमं पुण्यं दृष्ट्वा च यदुपुंगवः ।ऋषींस्तानभिवाद्याथ पार्श्वे हिमवतोऽच्युतः ।स्कन्धावाराणि सर्वाणि निवर्त्यारुरुहेऽचलम् ॥ ९ ॥

Segmented

अभिगम्य आश्रमम् पुण्यम् दृष्ट्वा च यदु-पुंगवः ऋषीन् तान् अभिवाद्य अथ पार्श्वे हिमवतो ऽच्युतः स्कन्ध-अवारानि सर्वाणि निवर्त्य आरुरुहे ऽचलम्

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
यदु यदु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अभिवाद्य अभिवादय् pos=vi
अथ अथ pos=i
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
हिमवतो हिमवन्त् pos=n,g=m,c=6,n=s
ऽच्युतः अच्युत pos=a,g=m,c=1,n=s
स्कन्ध स्कन्ध pos=n,comp=y
अवारानि अवार pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
निवर्त्य निवर्तय् pos=vi
आरुरुहे आरुह् pos=v,p=3,n=s,l=lit
ऽचलम् अचल pos=n,g=m,c=2,n=s