Original

सा तु प्राप्य परं योगं गता स्वर्गमनुत्तमम् ।भुक्त्वाश्रमेऽश्वमेधस्य फलं फलवतां शुभा ।गता स्वर्गं महाभागा पूजिता नियतात्मभिः ॥ ८ ॥

Segmented

सा तु प्राप्य परम् योगम् गता स्वर्गम् अनुत्तमम् भुक्त्वा आश्रमे ऽश्वमेधस्य फलम् फलवताम् शुभा गता स्वर्गम् महाभागा पूजिता नियमित-आत्मभिः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
प्राप्य प्राप् pos=vi
परम् पर pos=n,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
भुक्त्वा भुज् pos=vi
आश्रमे आश्रम pos=n,g=m,c=7,n=s
ऽश्वमेधस्य अश्वमेध pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
फलवताम् फलवत् pos=a,g=m,c=6,n=p
शुभा शुभ pos=a,g=f,c=1,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
महाभागा महाभाग pos=a,g=f,c=1,n=s
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
आत्मभिः आत्मन् pos=n,g=m,c=3,n=p