Original

अत्रैव ब्राह्मणी सिद्धा कौमारब्रह्मचारिणी ।योगयुक्ता दिवं याता तपःसिद्धा तपस्विनी ॥ ६ ॥

Segmented

अत्र एव ब्राह्मणी सिद्धा कौमार-ब्रह्मचारिन् योग-युक्ता दिवम् याता तपः-सिद्धा तपस्विनी

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एव एव pos=i
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
सिद्धा सिध् pos=va,g=f,c=1,n=s,f=part
कौमार कौमार pos=a,comp=y
ब्रह्मचारिन् ब्रह्मचारिन् pos=n,g=f,c=1,n=s
योग योग pos=n,comp=y
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
दिवम् दिव् pos=n,g=,c=2,n=s
याता या pos=va,g=f,c=1,n=s,f=part
तपः तपस् pos=n,comp=y
सिद्धा सिध् pos=va,g=f,c=1,n=s,f=part
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s