Original

अत्र विष्णुः पुरा देवस्तप्तवांस्तप उत्तमम् ।अत्रास्य विधिवद्यज्ञाः सर्वे वृत्ताः सनातनाः ॥ ५ ॥

Segmented

अत्र विष्णुः पुरा देवः तप्तः तपः उत्तमम् अत्र अस्य विधिवद् यज्ञाः सर्वे वृत्ताः सनातनाः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
देवः देव pos=n,g=m,c=1,n=s
तप्तः तप् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अत्र अत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विधिवद् विधिवत् pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
सनातनाः सनातन pos=a,g=m,c=1,n=p