Original

ततो मुहुर्मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् ।हयैर्युक्तं रथं शुभ्रमातिष्ठत परंतपः ॥ ३६ ॥

Segmented

ततो मुहुः मुहुः प्रीत्या प्रेक्षमाणः सरस्वतीम् हयैः युक्तम् रथम् शुभ्रम् आतिष्ठत परंतपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
प्रेक्षमाणः प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
हयैः हय pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
शुभ्रम् शुभ्र pos=a,g=m,c=2,n=s
आतिष्ठत आस्था pos=v,p=3,n=s,l=lan
परंतपः परंतप pos=a,g=m,c=1,n=s