Original

सरस्वतीवाससमा कुतो रतिः सरस्वतीवाससमाः कुतो गुणाः ।सरस्वतीं प्राप्य दिवं गता जनाः सदा स्मरिष्यन्ति नदीं सरस्वतीम् ॥ ३४ ॥

Segmented

सरस्वती-वास-समा कुतो रतिः सरस्वती-वास-समाः कुतो गुणाः सरस्वतीम् प्राप्य दिवम् गता जनाः सदा स्मरिष्यन्ति नदीम् सरस्वतीम्

Analysis

Word Lemma Parse
सरस्वती सरस्वती pos=n,comp=y
वास वास pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
कुतो कुतस् pos=i
रतिः रति pos=n,g=f,c=1,n=s
सरस्वती सरस्वती pos=n,comp=y
वास वास pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
कुतो कुतस् pos=i
गुणाः गुण pos=n,g=m,c=1,n=p
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
दिवम् दिव् pos=n,g=,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
जनाः जन pos=n,g=m,c=1,n=p
सदा सदा pos=i
स्मरिष्यन्ति स्मृ pos=v,p=3,n=p,l=lrt
नदीम् नदी pos=n,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s