Original

सोऽवतीर्याचलश्रेष्ठात्प्लक्षप्रस्रवणाच्छुभात् ।ततः प्रीतमना रामः श्रुत्वा तीर्थफलं महत् ।विप्राणां संनिधौ श्लोकमगायदिदमच्युतः ॥ ३३ ॥

Segmented

सो अवतीर्य अचल-श्रेष्ठात् प्लक्षप्रस्रवणात् शुभतः ततः प्रीत-मनाः रामः श्रुत्वा तीर्थ-फलम् महत् विप्राणाम् संनिधौ श्लोकम् अगायद् इदम् अच्युतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अवतीर्य अवतृ pos=vi
अचल अचल pos=n,comp=y
श्रेष्ठात् श्रेष्ठ pos=a,g=m,c=5,n=s
प्लक्षप्रस्रवणात् प्लक्षप्रस्रवण pos=n,g=n,c=5,n=s
शुभतः शुभ pos=a,g=n,c=5,n=s
ततः ततस् pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तीर्थ तीर्थ pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
श्लोकम् श्लोक pos=n,g=m,c=2,n=s
अगायद् गा pos=v,p=3,n=s,l=lan
इदम् इदम् pos=n,g=n,c=2,n=s
अच्युतः अच्युत pos=a,g=m,c=1,n=s