Original

वैशंपायन उवाच ।नारदस्य वचः श्रुत्वा तानभ्यर्च्य द्विजर्षभान् ।सर्वान्विसर्जयामास ये तेनाभ्यागताः सह ।गम्यतां द्वारकां चेति सोऽन्वशादनुयायिनः ॥ ३२ ॥

Segmented

वैशंपायन उवाच नारदस्य वचः श्रुत्वा तान् अभ्यर्च्य द्विजर्षभान् सर्वान् विसर्जयामास ये तेन अभ्यागताः सह गम्यताम् द्वारकाम् च इति सो ऽन्वशाद् अनुयायिनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नारदस्य नारद pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अभ्यर्च्य अभ्यर्च् pos=vi
द्विजर्षभान् द्विजर्षभ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
विसर्जयामास विसर्जय् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=m,c=3,n=s
अभ्यागताः अभ्यागम् pos=va,g=m,c=1,n=p,f=part
सह सह pos=i
गम्यताम् गम् pos=v,p=3,n=s,l=lot
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
pos=i
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्वशाद् अनुशास् pos=v,p=3,n=s,l=lan
अनुयायिनः अनुयायिन् pos=a,g=m,c=2,n=p