Original

यदि कौतूहलं तेऽस्ति व्रज माधव मा चिरम् ।पश्य युद्धं महाघोरं शिष्ययोर्यदि मन्यसे ॥ ३१ ॥

Segmented

यदि कौतूहलम् ते ऽस्ति व्रज माधव माचिरम् पश्य युद्धम् महा-घोरम् शिष्ययोः यदि मन्यसे

Analysis

Word Lemma Parse
यदि यदि pos=i
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
व्रज व्रज् pos=v,p=2,n=s,l=lot
माधव माधव pos=n,g=m,c=8,n=s
माचिरम् माचिरम् pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
युद्धम् युद्ध pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
शिष्ययोः शिष्य pos=n,g=m,c=6,n=d
यदि यदि pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat