Original

स चाप्युपगतो युद्धं भीमेन सह सांप्रतम् ।भविष्यति च तत्सद्यस्तयो राम सुदारुणम् ॥ ३० ॥

Segmented

स च अपि उपगतः युद्धम् भीमेन सह सांप्रतम् भविष्यति च तत् सद्यस् तयोः राम सु दारुणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
उपगतः उपगम् pos=va,g=m,c=1,n=s,f=part
युद्धम् युद्ध pos=n,g=n,c=2,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
सह सह pos=i
सांप्रतम् सांप्रतम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सद्यस् सद्यस् pos=i
तयोः तद् pos=n,g=m,c=6,n=d
राम राम pos=n,g=m,c=8,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s