Original

तं दृष्ट्वा यादवश्रेष्ठः प्रवरं पुण्यलक्षणम् ।पप्रच्छ तानृषीन्सर्वान्कस्याश्रमवरस्त्वयम् ॥ ३ ॥

Segmented

तम् दृष्ट्वा यादव-श्रेष्ठः प्रवरम् पुण्य-लक्षणम् पप्रच्छ तान् ऋषीन् सर्वान् कस्य आश्रम-वरः तु अयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
यादव यादव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
पुण्य पुण्य pos=a,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
कस्य pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s