Original

स तुद्यमानो बलवान्वाग्भी राम समन्ततः ।उत्थितः प्राग्घ्रदाद्वीरः प्रगृह्य महतीं गदाम् ॥ २९ ॥

Segmented

स तुद्यमानो बलवान् वाग्भी राम समन्ततः उत्थितः प्राक् ह्रदात् वीरः प्रगृह्य महतीम् गदाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तुद्यमानो तुद् pos=va,g=m,c=1,n=s,f=part
बलवान् बलवत् pos=a,g=m,c=1,n=s
वाग्भी वाच् pos=n,g=f,c=3,n=p
राम राम pos=n,g=m,c=8,n=s
समन्ततः समन्ततः pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
प्राक् प्राक् pos=i
ह्रदात् ह्रद pos=n,g=m,c=5,n=s
वीरः वीर pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s