Original

शयानं धार्तराष्ट्रं तु स्तम्भिते सलिले तदा ।पाण्डवाः सह कृष्णेन वाग्भिरुग्राभिरार्दयन् ॥ २८ ॥

Segmented

शयानम् धार्तराष्ट्रम् तु स्तम्भिते सलिले तदा पाण्डवाः सह कृष्णेन वाग्भिः उग्राभिः आर्दयन्

Analysis

Word Lemma Parse
शयानम् शी pos=va,g=m,c=2,n=s,f=part
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
तु तु pos=i
स्तम्भिते स्तम्भय् pos=va,g=n,c=7,n=s,f=part
सलिले सलिल pos=n,g=n,c=7,n=s
तदा तदा pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
वाग्भिः वाच् pos=n,g=f,c=3,n=p
उग्राभिः उग्र pos=a,g=f,c=3,n=p
आर्दयन् अर्दय् pos=v,p=3,n=p,l=lan