Original

दुर्योधनो हते सैन्ये प्रद्रुतेषु कृपादिषु ।ह्रदं द्वैपायनं नाम विवेश भृशदुःखितः ॥ २७ ॥

Segmented

दुर्योधनो हते सैन्ये प्रद्रुतेषु कृप-आदिषु ह्रदम् द्वैपायनम् नाम विवेश भृश-दुःखितः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
हते हन् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
प्रद्रुतेषु प्रद्रु pos=va,g=m,c=7,n=p,f=part
कृप कृप pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
द्वैपायनम् द्वैपायन pos=a,g=m,c=2,n=s
नाम नाम pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s