Original

अहतांस्तु महाबाहो शृणु मे तत्र माधव ।धार्तराष्ट्रबले शेषाः कृपो भोजश्च वीर्यवान् ।अश्वत्थामा च विक्रान्तो भग्नसैन्या दिशो गताः ॥ २६ ॥

Segmented

अ हताम् तु महा-बाहो शृणु मे तत्र माधव धार्तराष्ट्र-बले शेषाः कृपो भोजः च वीर्यवान् अश्वत्थामा च विक्रान्तो भग्न-सैन्याः दिशो गताः

Analysis

Word Lemma Parse
pos=i
हताम् हन् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
माधव माधव pos=n,g=m,c=8,n=s
धार्तराष्ट्र धार्तराष्ट्र pos=a,comp=y
बले बल pos=n,g=n,c=7,n=s
शेषाः शेष pos=a,g=m,c=1,n=p
कृपो कृप pos=n,g=m,c=1,n=s
भोजः भोज pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
भग्न भञ्ज् pos=va,comp=y,f=part
सैन्याः सैन्य pos=n,g=m,c=1,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part