Original

प्रियान्प्राणान्परित्यज्य प्रियार्थं कौरवस्य वै ।राजानो राजपुत्राश्च समरेष्वनिवर्तिनः ॥ २५ ॥

Segmented

प्रियान् प्राणान् परित्यज्य प्रिय-अर्थम् कौरवस्य वै राजानो राज-पुत्राः च समरेषु अनिवर्तिन्

Analysis

Word Lemma Parse
प्रियान् प्रिय pos=a,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
परित्यज्य परित्यज् pos=vi
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कौरवस्य कौरव pos=n,g=m,c=6,n=s
वै वै pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
समरेषु समर pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=1,n=p