Original

भूरिश्रवा रौहिणेय मद्रराजश्च वीर्यवान् ।एते चान्ये च बहवस्तत्र तत्र महाबलाः ॥ २४ ॥

Segmented

भूरिश्रवा रौहिणेय मद्र-राजः च वीर्यवान् एते च अन्ये च बहवः तत्र तत्र महा-बलाः

Analysis

Word Lemma Parse
भूरिश्रवा भूरिश्रवस् pos=n,g=m,c=1,n=s
रौहिणेय रौहिणेय pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p