Original

नारद उवाच ।पूर्वमेव हतो भीष्मो द्रोणः सिन्धुपतिस्तथा ।हतो वैकर्तनः कर्णः पुत्राश्चास्य महारथाः ॥ २३ ॥

Segmented

नारद उवाच पूर्वम् एव हतो भीष्मो द्रोणः सिन्धुपति तथा हतो वैकर्तनः कर्णः पुत्राः च अस्य महा-रथाः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पूर्वम् पूर्वम् pos=i
एव एव pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
सिन्धुपति सिन्धुपति pos=n,g=m,c=1,n=s
तथा तथा pos=i
हतो हन् pos=va,g=m,c=1,n=s,f=part
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p