Original

ततोऽब्रवीद्रौहिणेयो नारदं दीनया गिरा ।किमवस्थं तु तत्क्षत्रं ये च तत्राभवन्नृपाः ॥ २१ ॥

Segmented

ततो ऽब्रवीद् रौहिणेयो नारदम् दीनया गिरा किमवस्थम् तु तत् क्षत्रम् ये च तत्र अभवन् नृपाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
रौहिणेयो रौहिणेय pos=n,g=m,c=1,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
दीनया दीन pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s
किमवस्थम् किमवस्थ pos=a,g=n,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
तत्र तत्र pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
नृपाः नृप pos=n,g=m,c=1,n=p