Original

ततोऽस्याकथयद्राजन्नारदः सर्वधर्मवित् ।सर्वमेव यथावृत्तमतीतं कुरुसंक्षयम् ॥ २० ॥

Segmented

ततो अस्य अकथयत् राजन् नारदः सर्व-धर्म-विद् सर्वम् एव यथावृत्तम् अतीतम् कुरु-संक्षयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अकथयत् कथय् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
नारदः नारद pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
एव एव pos=i
यथावृत्तम् यथावृत्त pos=a,g=m,c=2,n=s
अतीतम् अती pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
संक्षयम् संक्षय pos=n,g=m,c=2,n=s