Original

प्रत्युत्थाय तु ते सर्वे पूजयित्वा यतव्रतम् ।देवर्षिं पर्यपृच्छन्त यथावृत्तं कुरून्प्रति ॥ १९ ॥

Segmented

प्रत्युत्थाय तु ते सर्वे पूजयित्वा यत-व्रतम् देवर्षिम् पर्यपृच्छन्त यथावृत्तम् कुरून् प्रति

Analysis

Word Lemma Parse
प्रत्युत्थाय प्रत्युत्था pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पूजयित्वा पूजय् pos=vi
यत यम् pos=va,comp=y,f=part
व्रतम् व्रत pos=n,g=m,c=2,n=s
देवर्षिम् देवर्षि pos=n,g=m,c=2,n=s
पर्यपृच्छन्त परिप्रच्छ् pos=v,p=3,n=p,l=lan
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
कुरून् कुरु pos=n,g=m,c=2,n=p
प्रति प्रति pos=i