Original

प्रकर्ता कलहानां च नित्यं च कलहप्रियः ।तं देशमगमद्यत्र श्रीमान्रामो व्यवस्थितः ॥ १८ ॥

Segmented

प्रकर्ता कलहानाम् च नित्यम् च कलह-प्रियः तम् देशम् अगमद् यत्र श्रीमान् रामो व्यवस्थितः

Analysis

Word Lemma Parse
प्रकर्ता प्रकर्तृ pos=a,g=m,c=1,n=s
कलहानाम् कलह pos=n,g=m,c=6,n=p
pos=i
नित्यम् नित्यम् pos=i
pos=i
कलह कलह pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
यत्र यत्र pos=i
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part