Original

कच्छपीं सुखशब्दां तां गृह्य वीणां मनोरमाम् ।नृत्ये गीते च कुशलो देवब्राह्मणपूजितः ॥ १७ ॥

Segmented

कच्छपीम् सुख-शब्दाम् ताम् गृह्य वीणाम् मनोरमाम् नृत्ये गीते च कुशलो देव-ब्राह्मण-पूजितः

Analysis

Word Lemma Parse
कच्छपीम् कच्छपी pos=n,g=f,c=2,n=s
सुख सुख pos=a,comp=y
शब्दाम् शब्द pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
वीणाम् वीणा pos=n,g=f,c=2,n=s
मनोरमाम् मनोरम pos=a,g=f,c=2,n=s
नृत्ये नृत्य pos=n,g=n,c=7,n=s
गीते गीत pos=n,g=n,c=7,n=s
pos=i
कुशलो कुशल pos=a,g=m,c=1,n=s
देव देव pos=n,comp=y
ब्राह्मण ब्राह्मण pos=n,comp=y
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part