Original

जटामण्डलसंवीतः स्वर्णचीरी महातपाः ।हेमदण्डधरो राजन्कमण्डलुधरस्तथा ॥ १६ ॥

Segmented

जटा-मण्डली-संवीतः स्वर्ण-चीरी महा-तपाः हेम-दण्ड-धरः राजन् कमण्डलु-धरः तथा

Analysis

Word Lemma Parse
जटा जटा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
स्वर्ण स्वर्ण pos=n,comp=y
चीरी चीरिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कमण्डलु कमण्डलु pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
तथा तथा pos=i