Original

तथा तु तिष्ठतां तेषां नारदो भगवानृषिः ।आजगामाथ तं देशं यत्र रामो व्यवस्थितः ॥ १५ ॥

Segmented

तथा तु तिष्ठताम् तेषाम् नारदो भगवान् ऋषिः आजगाम अथ तम् देशम् यत्र रामो व्यवस्थितः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तिष्ठताम् स्था pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
नारदो नारद pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
रामो राम pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part