Original

स्नात्वा तत्रापि धर्मात्मा परां तुष्टिमवाप्य च ।ऋषिभिश्चैव सिद्धैश्च सहितो वै महाबलः ।उपविष्टः कथाः शुभ्राः शुश्राव यदुपुंगवः ॥ १४ ॥

Segmented

स्नात्वा तत्र अपि धर्म-आत्मा पराम् तुष्टिम् अवाप्य च ऋषिभिः च एव सिद्धैः च सहितो वै महा-बलः उपविष्टः कथाः शुभ्राः शुश्राव यदु-पुंगवः

Analysis

Word Lemma Parse
स्नात्वा स्ना pos=vi
तत्र तत्र pos=i
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
सिद्धैः सिद्ध pos=n,g=m,c=3,n=p
pos=i
सहितो सहित pos=a,g=m,c=1,n=s
वै वै pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
उपविष्टः उपविश् pos=va,g=m,c=1,n=s,f=part
कथाः कथा pos=n,g=f,c=2,n=p
शुभ्राः शुभ्र pos=a,g=f,c=2,n=p
शुश्राव श्रु pos=v,p=3,n=s,l=lit
यदु यदु pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s