Original

इन्द्रोऽग्निरर्यमा चैव यत्र प्राक्प्रीतिमाप्नुवन् ।तं देशं कारपचनाद्यमुनायां जगाम ह ॥ १३ ॥

Segmented

इन्द्रो ऽग्निः अर्यमा च एव यत्र प्राक् प्रीतिम् आप्नुवन् तम् देशम् कारपचनाद् यमुनायाम् जगाम ह

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
अर्यमा अर्यमन् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यत्र यत्र pos=i
प्राक् प्राक् pos=i
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आप्नुवन् आप् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
कारपचनाद् कारपचन pos=n,g=n,c=5,n=s
यमुनायाम् यमुना pos=n,g=f,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i