Original

हलायुधस्तत्र चापि दत्त्वा दानं महाबलः ।आप्लुतः सलिले शीते तस्माच्चापि जगाम ह ।आश्रमं परमप्रीतो मित्रस्य वरुणस्य च ॥ १२ ॥

Segmented

हलायुधः तत्र च अपि दत्त्वा दानम् महा-बलः आप्लुतः सलिले शीते तस्मात् च अपि जगाम ह आश्रमम् परम-प्रीतः मित्रस्य वरुणस्य च

Analysis

Word Lemma Parse
हलायुधः हलायुध pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
अपि अपि pos=i
दत्त्वा दा pos=vi
दानम् दान pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
सलिले सलिल pos=n,g=n,c=7,n=s
शीते शीत pos=a,g=n,c=7,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
मित्रस्य मित्र pos=n,g=m,c=6,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
pos=i