Original

प्रभवं च सरस्वत्याः प्लक्षप्रस्रवणं बलः ।संप्राप्तः कारपचनं तीर्थप्रवरमुत्तमम् ॥ ११ ॥

Segmented

प्रभवम् च सरस्वत्याः प्लक्षप्रस्रवणम् बलः सम्प्राप्तः कारपचनम् तीर्थ-प्रवरम् उत्तमम्

Analysis

Word Lemma Parse
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
pos=i
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
प्लक्षप्रस्रवणम् प्लक्षप्रस्रवण pos=n,g=n,c=2,n=s
बलः बल pos=n,g=m,c=1,n=s
सम्प्राप्तः सम्प्राप् pos=va,g=m,c=1,n=s,f=part
कारपचनम् कारपचन pos=n,g=n,c=2,n=s
तीर्थ तीर्थ pos=n,comp=y
प्रवरम् प्रवर pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s