Original

नातिदूरं ततो गत्वा नगं तालध्वजो बली ।पुण्यं तीर्थवरं दृष्ट्वा विस्मयं परमं गतः ॥ १० ॥

Segmented

न अति दूरम् ततो गत्वा नगम् तालध्वजो बली पुण्यम् तीर्थ-वरम् दृष्ट्वा विस्मयम् परमम् गतः

Analysis

Word Lemma Parse
pos=i
अति अति pos=i
दूरम् दूरम् pos=i
ततो ततस् pos=i
गत्वा गम् pos=vi
नगम् नग pos=n,g=m,c=2,n=s
तालध्वजो तालध्वज pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
तीर्थ तीर्थ pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part