Original

वैशंपायन उवाच ।कुरुक्षेत्रं ततो दृष्ट्वा दत्त्वा दायांश्च सात्वतः ।आश्रमं सुमहद्दिव्यमगमज्जनमेजय ॥ १ ॥

Segmented

वैशंपायन उवाच कुरुक्षेत्रम् ततो दृष्ट्वा दत्त्वा दायान् च सात्वतः आश्रमम् सु महत् दिव्यम् अगमत् जनमेजयैः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुरुक्षेत्रम् कुरुक्षेत्र pos=n,g=n,c=2,n=s
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
दत्त्वा दा pos=vi
दायान् दाय pos=n,g=m,c=2,n=p
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
जनमेजयैः जनमेजय pos=n,g=m,c=8,n=s