Original

यदा तु तपसोग्रेण चकर्ष वसुधां नृपः ।ततः शक्रोऽब्रवीद्देवान्राजर्षेर्यच्चिकीर्षितम् ॥ ९ ॥

Segmented

यदा तु तपसा उग्रेण चकर्ष वसुधाम् नृपः ततः शक्रो ऽब्रवीद् देवान् राजर्षेः यत् चिकीर्षितम्

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
चकर्ष कृष् pos=v,p=3,n=s,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s
ततः ततस् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
देवान् देव pos=n,g=m,c=2,n=p
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part