Original

अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः ।राजर्षिरप्यनिर्विण्णः कर्षत्येव वसुंधराम् ॥ ७ ॥

Segmented

अवहस्य ततः शक्रो जगाम त्रिदिवम् प्रभुः राजर्षिः अपि अनिर्विण्णः कर्षति एव वसुंधराम्

Analysis

Word Lemma Parse
अवहस्य अवहस् pos=vi
ततः ततस् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
अपि अपि pos=i
अनिर्विण्णः अनिर्विण्ण pos=a,g=m,c=1,n=s
कर्षति कृष् pos=v,p=3,n=s,l=lat
एव एव pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s