Original

किमिदं वर्तते राजन्प्रयत्नेन परेण च ।राजर्षे किमभिप्रेतं येनेयं कृष्यते क्षितिः ॥ ५ ॥

Segmented

किम् इदम् वर्तते राजन् प्रयत्नेन परेण च राजर्षे किम् अभिप्रेतम् येन इयम् कृष्यते क्षितिः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
परेण पर pos=n,g=m,c=3,n=s
pos=i
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
अभिप्रेतम् अभिप्रे pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=n,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कृष्यते कृष् pos=v,p=3,n=s,l=lat
क्षितिः क्षिति pos=n,g=f,c=1,n=s