Original

ऋषय ऊचुः ।पुरा किल कुरुं राम कृषन्तं सततोत्थितम् ।अभ्येत्य शक्रस्त्रिदिवात्पर्यपृच्छत कारणम् ॥ ४ ॥

Segmented

ऋषय ऊचुः पुरा किल कुरुम् राम कृषन्तम् सतत-उत्थितम् अभ्येत्य शक्रः त्रिदिवात् पर्यपृच्छत कारणम्

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
पुरा पुरा pos=i
किल किल pos=i
कुरुम् कुरु pos=n,g=m,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
कृषन्तम् कृष् pos=va,g=m,c=2,n=s,f=part
सतत सतत pos=a,comp=y
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
अभ्येत्य अभ्ये pos=vi
शक्रः शक्र pos=n,g=m,c=1,n=s
त्रिदिवात् त्रिदिव pos=n,g=n,c=5,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
कारणम् कारण pos=n,g=n,c=2,n=s