Original

राम उवाच ।किमर्थं कुरुणा कृष्टं क्षेत्रमेतन्महात्मना ।एतदिच्छाम्यहं श्रोतुं कथ्यमानं तपोधनाः ॥ ३ ॥

Segmented

राम उवाच किमर्थम् कुरुणा कृष्टम् क्षेत्रम् एतत् महात्मना एतद् इच्छामि अहम् श्रोतुम् कथ्यमानम् तपोधनाः

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किमर्थम् किमर्थम् pos=i
कुरुणा कुरु pos=n,g=m,c=3,n=s
कृष्टम् कृष् pos=va,g=n,c=1,n=s,f=part
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
कथ्यमानम् कथय् pos=va,g=n,c=2,n=s,f=part
तपोधनाः तपोधन pos=a,g=m,c=8,n=p