Original

शिवं महत्पुण्यमिदं दिवौकसां सुसंमतं स्वर्गगुणैः समन्वितम् ।अतश्च सर्वेऽपि वसुंधराधिपा हता गमिष्यन्ति महात्मनां गतिम् ॥ २१ ॥

Segmented

शिवम् महत् पुण्यम् इदम् दिवौकसाम् सु संमतम् स्वर्ग-गुणैः समन्वितम् अतस् च सर्वे ऽपि वसुन्धरा-अधिपाः हता गमिष्यन्ति महात्मनाम् गतिम्

Analysis

Word Lemma Parse
शिवम् शिव pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p
सु सु pos=i
संमतम् सम्मन् pos=va,g=n,c=1,n=s,f=part
स्वर्ग स्वर्ग pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
समन्वितम् समन्वित pos=a,g=n,c=1,n=s
अतस् अतस् pos=i
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
वसुन्धरा वसुंधरा pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s