Original

पांसवोऽपि कुरुक्षेत्राद्वायुना समुदीरिताः ।अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ १८ ॥

Segmented

पांसवो ऽपि कुरुक्षेत्राद् वायुना समुदीरिताः अपि दुष्कृत-कर्माणम् नयन्ति परमाम् गतिम्

Analysis

Word Lemma Parse
पांसवो पांसु pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
कुरुक्षेत्राद् कुरुक्षेत्र pos=n,g=n,c=5,n=s
वायुना वायु pos=n,g=m,c=3,n=s
समुदीरिताः समुदीरय् pos=va,g=m,c=1,n=p,f=part
अपि अपि pos=i
दुष्कृत दुष्कृत pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
नयन्ति नी pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s