Original

अपि चात्र स्वयं शक्रो जगौ गाथां सुराधिपः ।कुरुक्षेत्रे निबद्धां वै तां शृणुष्व हलायुध ॥ १७ ॥

Segmented

अपि च अत्र स्वयम् शक्रो जगौ गाथाम् सुराधिपः कुरुक्षेत्रे निबद्धाम् वै ताम् शृणुष्व हलायुध

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अत्र अत्र pos=i
स्वयम् स्वयम् pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
जगौ गा pos=v,p=3,n=s,l=lit
गाथाम् गाथा pos=n,g=f,c=2,n=s
सुराधिपः सुराधिप pos=n,g=m,c=1,n=s
कुरुक्षेत्रे कुरुक्षेत्र pos=n,g=n,c=7,n=s
निबद्धाम् निबन्ध् pos=va,g=f,c=2,n=s,f=part
वै वै pos=i
ताम् तद् pos=n,g=f,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
हलायुध हलायुध pos=n,g=m,c=8,n=s