Original

ते स्वर्गभाजो राजेन्द्र भवन्त्विति महामते ।तथास्त्विति ततो राजा कुरुः शक्रमुवाच ह ॥ १४ ॥

Segmented

ते स्वर्ग-भाजः राज-इन्द्र भवन्तु इति महामते तथा अस्तु इति ततो राजा कुरुः शक्रम् उवाच ह

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
भाजः भाज् pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भवन्तु भू pos=v,p=3,n=p,l=lot
इति इति pos=i
महामते महामति pos=a,g=m,c=8,n=s
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
कुरुः कुरु pos=n,g=m,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i