Original

मानवा ये निराहारा देहं त्यक्ष्यन्त्यतन्द्रिताः ।युधि वा निहताः सम्यगपि तिर्यग्गता नृप ॥ १३ ॥

Segmented

मानवा ये निराहारा देहम् त्यक्ष्यन्ति अतन्द्रिताः युधि वा निहताः सम्यग् अपि तिर्यक्-गताः नृप

Analysis

Word Lemma Parse
मानवा मानव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
निराहारा निराहार pos=a,g=m,c=1,n=p
देहम् देह pos=n,g=n,c=2,n=s
त्यक्ष्यन्ति त्यज् pos=v,p=3,n=p,l=lrt
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
वा वा pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सम्यग् सम्यक् pos=i
अपि अपि pos=i
तिर्यक् तिर्यञ्च् pos=a,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
नृप नृप pos=n,g=m,c=8,n=s