Original

आगम्य च ततः शक्रस्तदा राजर्षिमब्रवीत् ।अलं खेदेन भवतः क्रियतां वचनं मम ॥ १२ ॥

Segmented

आगम्य च ततः शक्रः तदा राजर्षिम् अब्रवीत् अलम् खेदेन भवतः क्रियताम् वचनम् मम

Analysis

Word Lemma Parse
आगम्य आगम् pos=vi
pos=i
ततः ततस् pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजर्षिम् राजर्षि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अलम् अलम् pos=i
खेदेन खेद pos=n,g=m,c=3,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
वचनम् वचन pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s