Original

यदि ह्यत्र प्रमीता वै स्वर्गं गच्छन्ति मानवाः ।अस्माननिष्ट्वा क्रतुभिर्भागो नो न भविष्यति ॥ ११ ॥

Segmented

यदि हि अत्र प्रमीता वै स्वर्गम् गच्छन्ति मानवाः अस्मान् अन् इष्ट्वा क्रतुभिः भागो नो न भविष्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
अत्र अत्र pos=i
प्रमीता प्रमीत pos=a,g=m,c=1,n=p
वै वै pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p
अस्मान् मद् pos=n,g=m,c=2,n=p
अन् अन् pos=i
इष्ट्वा इष् pos=vi
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
भागो भाग pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt