Original

तच्छ्रुत्वा चाब्रुवन्देवाः सहस्राक्षमिदं वचः ।वरेण च्छन्द्यतां शक्र राजर्षिर्यदि शक्यते ॥ १० ॥

Segmented

तत् श्रुत्वा च अब्रुवन् देवाः सहस्राक्षम् इदम् वचः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
देवाः देव pos=n,g=m,c=1,n=p
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s