Original

ऋषय ऊचुः ।प्रजापतेरुत्तरवेदिरुच्यते सनातना राम समन्तपञ्चकम् ।समीजिरे यत्र पुरा दिवौकसो वरेण सत्रेण महावरप्रदाः ॥ १ ॥

Segmented

ऋषय ऊचुः प्रजापतेः उत्तर-वेदिः उच्यते सनातना राम समन्तपञ्चकम् समीजिरे यत्र पुरा दिवौकसो वरेण सत्रेण महा-वर-प्रदाः

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रजापतेः प्रजापति pos=n,g=m,c=6,n=s
उत्तर उत्तर pos=a,comp=y
वेदिः वेदि pos=n,g=f,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
सनातना सनातन pos=a,g=f,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
समन्तपञ्चकम् समन्तपञ्चक pos=n,g=n,c=1,n=s
समीजिरे संयज् pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
पुरा पुरा pos=i
दिवौकसो दिवौकस् pos=n,g=m,c=1,n=p
वरेण वर pos=a,g=n,c=3,n=s
सत्रेण सत्त्र pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
वर वर pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p