Original

सात्मानं मन्यमानापि कृतकृत्यं श्रमान्विता ।वार्द्धकेन च राजेन्द्र तपसा चैव कर्शिता ॥ ९ ॥

Segmented

सा आत्मानम् मन्वाना अपि कृतकृत्यम् श्रम-अन्विता वार्द्धकेन च राज-इन्द्र तपसा च एव कर्शिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्वाना मन् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
कृतकृत्यम् कृतकृत्य pos=a,g=m,c=2,n=s
श्रम श्रम pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
वार्द्धकेन वार्द्धक pos=n,g=m,c=3,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
कर्शिता कर्शय् pos=va,g=f,c=1,n=s,f=part